पृष्ठम्:काव्यसंग्रहः.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ चाणक्यशतकं । दुष्टा भार्या शठं मित्र भृत्ययोत्तरदायकः । ससपेंच सृहे वासो मृत्यदेव न संशयः ॥ ४२ ॥ माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी । चरण्यं तेन गन्तव्यं यथारण्यं तथा ग्रई ॥ ४४ ॥ ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुचः शत्रुरपण्डितः ॥ ४५ ॥ कोकिलानां स्वरो रूपं मारीरूपं पतिव्रता । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनां ॥ ४६ अविद्याजीवनं शून्धं दिक् शून्या चेदवान्धवा | पुषहीनं गृहं शून्यं सर्वशुन्या दरिद्रता ॥ ४७ ॥ अदाता वंशदोषेण कर्मदोवाहरिद्रता । उन्मादो मातृदोषेण पितृदोषेण मूर्खता ॥४८ ॥ गुरुरग्निर्द्धिजातीनां वर्णानां ब्राह्मणो गुरुः ।. पतिरेको गुरुः स्त्रीयां सर्वचाभ्यागतो गुरुः ॥ ४८ # अतिदर्पे इता लगा अतिमाने च कौरवाः । अतिदाने वलिर्वज्ञः सर्वमत्यन्तगतिं ॥ ५० ॥ वस्वहीनत्वलारो घृतहीनद भोजनं ।. स्तनहीना च या नारी विद्याहीमच्च जीवनं ॥ ५१ # भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराः स्त्रियः । विभवो दानशक्तिञ्च नाल्पस्य तपसः फलं ॥ ५२ ॥ पुचप्रयोजना दाराः पुचः पिण्डप्रयोजनः । हितप्रयोजनं मित्रं धनं सर्वप्रयोजनं ॥ ५३ ॥ Google Digl: red by