पृष्ठम्:काव्यसंग्रहः.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डमं । सुब्बचनगुप्तं | कस्मात्त्वं दुर्वलासीति सस्वस्तां परिपृच्छति । त्वयि सन्निहिते तासु दद्यात् किं कथयोत्तरं ॥ ५५॥ लिङ्गवचमगुप्त’ ॥ वचनगुप्तजातिः ॥ अन्योप्यर्थः स्फुटो यत्र मानादिच्युतकेचपि । प्रतीयते विदुस्तज्यास्तन्माचाच्युतकादिकं । ६६ ॥ महाशयमतिस्वच्छं नीरं सन्तापशांतये । खलावासादतिश्रान्ताः समाश्रयत हे जमाः ॥ ५७ ॥ तुषारधवलः स्फुर्जन्महामणिधरोऽनघः । नागराजो जयत्येकः पृथिवीधरणक्षमः ॥ ५८ ॥ माजाच्युतकजातिः ॥ सुश्यामा चन्दनवती कान्ता तिलकभूषिता । कस्यैषा नगभूः प्रीतिं भुजंगस्प करोतिन ॥ ५८ ॥ यथा सत्प्रसवः स्निग्धः सन्मार्गविहितस्थितः । तथा सर्वाश्रयः सत्यमयमेव कुलद्रुमः ॥ ६० ॥ विंदुच्युतकजातिः ॥ महीरुहो विहङ्गानामेते हृद्यैः कलापिनां । विरुतैः स्वागतानीव नीरवाहाय कुर्वते ॥ ६१ ॥ अगस्त्यस्य मुनेः शापाग्रस्मस्पन्दनमाश्रितः । महासुखात् परिभ्रष्टो नषः सर्पतां गतः ॥ ६२ ॥ विसर्गच्युतकजातिः ॥ महानपि सुधोरोपि वंहुरत्वयुतोपि सन् । Google ३०९ Digized by