पृष्ठम्:काव्यसंग्रहः.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । तूणीव मधुमासेस्मिन् रसालद्रुममंजरी । इयमुद्भिन्नमुकुलैः भाति न्यस्तशिलीमुखा ॥ ४६॥ प्राप्तमदो मधुमासः प्रबलारुक् प्रियतमो विदूरस्थः । असतीयं संनिहिता हा इतशोला सखी नियतं ॥ ४७ ॥ संबन्धगुप्तजातिः ॥ सर्वशेन त्वया किंचिन्नास्यविज्ञातमीदृशं । मिथ्या वचस्तथा हि त्वमसत्यं वेत्सि न क्वचित् ॥ ४८ ॥ कमले कमले नित्यं मधूनि पिवतस्तव । भविष्यति न सन्देहः कष्टं दोषाकरोदये ॥ ४८ ॥ आमन्त्रितगुप्तजातिः ॥ विषादी भैथ्यमति सदारोगं न मुष्यति । रुष्टेनापि त्वया वीर शभुनारिः समः कृतः ॥ ५० ॥ नित्यमाराधिता देवैः कंसस्य दियतस्तनुः । मण्डलाग्रं गदां शंखं चक्रं जयति विभ्रती ॥ ५१ समासगुप्तजातिः | नितान्तस्वच्छहृदयं सखि प्रेयांन् समागतः । त्वां चिरादर्शनप्रीत्या यः समालिंग्य र॑स्यते ॥ ५२ ॥ कलिकालमियन्तावदगस्त्यस्य मुनेरपि । मानसं खण्डयत्यच शशिखण्डानुकारिणी ॥ ५३॥ लिङ्गगुप्तजातिः ॥ प्रमोद जनयन्त्येव सदाराः गृहमेधिनः । यदि धर्मश्च कामश्च भवेतां सङ्गतावुभौ ॥ ५४ ॥ Digized by Google