पृष्ठम्:काव्यसंग्रहः.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । ३०७ शमयति कुर्वन् दिवसः पुण्यवतः कस्य रमणीयः ॥ ३७॥ कर्मगुप्तं यूतिपंकमयेऽत्यर्थं कासारे दुःखिता अमो । दुर्वारा मानसं हंसाः गमिष्यन्ति घनागमे ॥ ३८ ॥ श्रहं महानसायातः कल्पितो नरकस्तव | मया मांसादिकं भुक्तं भीमं जानीहि मां वक ॥ ३८ ॥ करणगुप्तं | अम्भोरुहमये खात्या वायीपयसि कामिनी । ददाति भक्तिसंपन्ना पुष्यंसौभाग्यकामया ॥ ४० ॥ प्रशस्यायुक्तमार्गस्थ तव संमानिताश्रिताः । स्पृहयन्ति न के नाम गुणरत्नालय प्रभो ॥ ४१ ॥ संप्रदानगुप्तं ॥ शिलीमुखैस्त्वया वीर दुर्वारैर्निर्जितो रिपुः । विभेत्यत्यन्तमलिनोः वनेपि कुसुमाकुणे ॥ ४२ ॥ सरसीतोयमुहृत्य अनः कन्दर्पकारकं । पिवत्यंभोजसुरभिस्वच्छ मेकान्तशीतलं ॥ ४३ ॥ अपादानगुप्तं ॥ या कटाक्ष छंटापातैः पविषयति मानवं । एकान्तरोपितप्रीतिरस्ति सा कमलालया ॥ ४४ ॥ विपद्यमानता सिद्धा सर्वस्यैवनिरुमणः | तथाहि भस्मपादाभ्यां निर्वाणं इंत्ययं जनः ॥ ४५ ॥ अधिकरणगुप्तं | कारकगुप्तजातिः ॥ Google Digized by