पृष्ठम्:काव्यसंग्रहः.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डमं । स्वरेषु बिंदुयुक्तेषु हलां यदवबोधनं । तहिंदुमदिति प्राहुः केचिद्धिंदुमतीमिति ॥ २८ ॥ मानसी नाभसीत्यायाः बुध्यादो न्यासतो हि याः । वाहुल्येनाप्रयोगात्तु नेह तासां प्रदर्शनं ॥ २८ ॥ नियमचूडारलं मित्रं सिंधोः कुमुद्दतीदयीतः । अयमुदयति घुसृणारुणरमणीवदनोपमञ्चन्द्र ॥ ३० ॥ इति विन्दुमज्जातिः ॥ कियादिकं पदे व पदसाधनकौशलात् । स्फुटं न लक्ष्यते तत्स्यात् क्रियागुप्तादिकं यथा ॥ ३१ राजन्नव घनश्याम निस्त्रिंशाकर्षदुर्जय । आकल्यं वसुधामेतां विडिषो च रणे बहून् ॥ ३२ ॥ पुंस्कोकिलकुलस्यैते नितांतं मधुरारखैः । सहकारमारम्यां वसन्ते कामपि श्रियं ॥ ३३ ॥ इति क्रियागुप्तजातिः | न करोतु नाम रोषं न वदतु परुषं नहन्तु वाशत्रून् । रक्षयति महीमखिलां तथापि धीरस्य वीरस्य ॥ ३४ ॥ शरदिंदुकुंदधवलं नगनिस्लयरतं मनोहरन्देवं । यैः सुकृतं कृतमनिशन्तेषामेव प्रसादयति ॥ ३५ ॥ कर्तृगुप्तं ॥ शीत्करासारसंवाहो सरोजवनमारुतः । प्रक्षोभयति पांथस्त्री निश्वासैरिव मांसलः ॥ ३६॥ सुभगतवाननपञदर्शनसंजातनिर्भरप्रीतेः । Dight red by Google