पृष्ठम्:काव्यसंग्रहः.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० विदग्धमुखमण्डनं । विरसः कुपरीवारः नदीनः केन सेव्यते ॥ ६३ ॥ सुशीलः स्वर्णगौराभः पूर्णचन्द्रनिभाननः । सुगतः कस्य न प्रीतिं तनोति हृदि संस्थितः ॥ ६४ ॥ अक्षरच्युतकजातिः तनोतु ते यस्य फणी गरुत्मान् पाणी मुरारिर्दयिता च शय्या । नाभ्यां स्फुरन् भद्र दमशुभ्रदेहः पद्मा गतिश्चक्रमसौ विरंचिः ॥ ६५ ॥ हरः क्षयी तापकरः सुरेशः शान्तो हरिर्गोपरिपुर्विवस्वान् । चन्द्रो डिजिच्याश्रित इत्युपेक्ष्य लक्ष्या वृतः पातु विधिर्जगन्ति ॥ ६६ ॥ स्थानच्युतकजातिः ॥ भिक्षवो रुचिराः सर्वे सुरसाञ्च जनप्रियाः । क्षमायामतिसम्पन्ना दृश्यन्ते मगधे परं ॥ ६७ ॥ सत्यशीखो दयोपेतो दाता शुचिरमत्सरः । जिनः सर्वात्मना सेव्यः पदमुभीता ॥ ६८ ॥ व्यंजनच्युतजातिः ॥ स्फोटयित्वाक्षरं किंचित् पुनरन्यस्य दानतः । यत्रापरो भवेदर्थयुतदत्ताक्षरं हि तत् ॥ ६८ ॥ सदागतिहतोच्छ्रायस्तमसो वशतां गतः । अस्तमेष्यति दीनोयं विधुरेकः शिवंस्थितः ॥ ७० ॥ Digized by Google 1 1 1