पृष्ठम्:काव्यसंग्रहः.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । २६६ मज्जणेवलिये घणञ्चयदि जादं सरो केरिसं ॥ ५६ ॥ सरदादवताविवाहिरं ॥ कृत्तं की हशमङ्गं दन्तभवं कं वदन्ति विद्वांसः । अतिलघुवाचि पदं किं केरिसुः सुअणेसु होइ जणो॥ ५७॥ विसंतमणु ॥ इति संस्कृतापभ्रंशजातिः || किं सुखमाहुः प्रायः केशविकारच का हरेर्दयिता । कथमाभा कस्मिन्निशि को लुब्धइ वोरपुलिसाणं ॥ ५८ ॥ शमलकम्मालंभे ॥ कस्तंवेरमसुत इति विस्थातः पृच्छति स्फुटं हरिणः । अहिणवण अलोरखो असाहुणो केण उज्जलइ ॥ ५८ ॥ कस्लभएण ॥ संस्कृतमागधिकं ॥ कोपारुणं किमरुणाग्रसरस्य पूर्व काष्ठाग्रनिष्ठिततनीरुपमानपाचं । पत्तं खणेष मरणं सारः सरणं पुत्तेहि किं पविसिउण तुरङ्गमत्यं ॥ ६० | कपिलपणं ॥ कं प्रोणयन्ति जलदाः सैन्यं कीहक् पलायते समरात् । धत्ते शिरोधरा किं रुइसिरं केरिसम्भोदि ॥ ६१ ॥ चातकं कातरंकं । संस्कृतपैशाचिकं ॥ को वर्णाद्यः क च जलधिसुता कञ्च दीर्घादिसंज्ञं प्राहुर्बुड्डाः कमजयदसौ तार्किकैः के क्रियन्ते । श्रामत्यो विः कथय विदितं किं पदं हेतुवाचि जाणवेडं महइ महिला साविवोलेइ कीसे ॥ ६२ ॥ by Google Digi: zed by