पृष्ठम्:काव्यसंग्रहः.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८

विदग्धमुखमण्डनं ।’

कीदृश्यकारि सुरशचुचमूगुहेन ॥ ५१ ॥ तारकविरहिता ॥

<कुX «तो> कीदृक परैरुपहतो भवति क्षितीशः पृच्छत्यनुच्चइह किं विदितं पविचं । विछिन्नपाणिचरणो जनको यदीयः

कोडक् परैरभिहितः स पुमान् पुनः स्यात् ॥ ५२ ॥ व्यङ्गतनयः ॥ नागपाशजातिः ॥

भाषाभिश्विचितं यत् स्यात्संस्कृतग्राछतादिभिः । सन्तश्विचन्तदिच्छन्ति सुंशुडं त्वेकभाषया ॥ ५३॥ किं न स्यात्कीदृछ्रुं महतोपिच तादृशस्य जखराशेः ।

दिनश्ररकिरणष्यंसण पडिजडू होइ कि गोसे ॥ ५४ ॥ कमलवणं ॥

मत्स्यहितमम्वु कोडक् पृच्छति रोगी निशासु किं भाति। कोऽनङ्गो वदति ग्टगः खे गममइ केरिसा रड्रणा ॥ ५५ ॥

श्रविसामभमिरेण ॥ संस्कृतप्राकृतजातिः ॥ प्रायो विम्यति कीदृशा दरिगजाद्दन्तप्रहीणा गजाः पृथ्वी संप्रति कीदृशी न्टपतिना राजन्वती राजते ।

प्रायः प्रादृषि कीदृशी गिरितटी धत्ते च कः कञ्जले