पृष्ठम्:काव्यसंग्रहः.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं ।

२९७

ब्रवीति धरणीधरस्तु किमजीर्णसम्बोधनं । चरिर्वदति को जितो मदनवैरिणा संयुगे। तनोति ननु कः शिखण्डिकुलताण्डवाडम्बरं ॥ ४७ ॥ पयोधरसमयः ॥

भवति जयिनी काजौ सेनाह्नयाधरभूषणं वहति किमहिः पुष्यं कीदृक् कुसुम्भसमुद्भवं । महति समरे वैरी वीर त्वया वद कि छतः

कमलमुकुले टङ्गः कीदृक् पिवन्मधु राजते ॥ ४८ ॥ परागरञ्जितः ॥ श्रृंखलाजातिः ॥

श्राह्वानं किं भवति हि तरोः कस्यचित् प्रश्नविज्ञाः

प्रायः कार्ये किमपि न कुलौ कुर्वते के परेषां ।

पूर्णे चन्द्रं वहति ननु का पृच्छति स्वानचक्षुः केनोदन्या जनितमसमं कष्टमाप्नोति लोकः ॥ ४९ ॥ नीरापकारेण ॥

का संवुडिः सुभट भवतो ब्रूहि पृच्छामि सम्यक् प्रातः कीदृग्मवति विपिनं संप्रदृडैर्विहगैः ।

लोकः कस्मिन् प्रथयति मुदं का त्वदीया च जैची प्रायो लोके स्थितमिह सुखं जन्तुना कीदृशेन ॥ ५० ॥ वीच्चारसेविना ॥ एकान्तरितशृङखलाजातिः ॥ गोष्ठी विदग्धजनवत्यपि शोचिनी या

कीदृक् भवेत्तरणिरश्मिषु का सदास्ति।

दुर्वारदर्पदखितामरनायकापि २ घ °४