पृष्ठम्:काव्यसंग्रहः.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ ई

विदग्धमुखमण्डनं ।

श्रादितो मध्यतोन्ताद्दा हीयन्ते वर्णजातयः । एकद्दिचादयो यच हीयमानाक्षरं हि तत् ॥ ४० ॥ वसन्तमासाद्य विकासि राजते

वनेषु किं वल्लभ पुष्यमुच्यतां । विहङ्गमं कच्च परिस्फुटाक्षरं

वदन्ति कम्यकजसंभवं विदुः ॥ ४१ ॥ किं शुकं ॥ समुद्यते कुच भयं भवेज्जलात् । समुद्यते कुच तवापयात्यरिः प्रहीनसम्बोधनवाचि किं पदं ॥ ४२॥ हिमकरे ॥

तपस्विनोऽत्यंतमहासुखाशया

वनेषु कस्मै स्पृहयन्ति सत्तमाः । इहाद्यवणें द्वितयं निरस्य भोः

सदा स्थितं कुच च सत्त्वमुच्यतां ॥ ४३॥ तपसे ॥

पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः ।

मध्यवर्णद्दयं त्यक्का ब्रूहि कः स्यात्सुरालयः ॥४४॥ यजमानेन कः स्वर्गहेतोः सम्यग्विचार्यते । [ नागरिकः॥ विहायाद्यतयोर्वणैर्ग गोत्वं कुच स्थितं वद ॥ ४५ ॥ यागविधिः ॥ हीयमानाश्वरजातिः ॥

श्रन्धोन्धाक्षरवर्तिन्या चैकान्तरितयाथवा ।

शृङ्गखावन्ध इत्युक्तो ग्रन्थिमान्नागपाशकः ॥ ४६ ॥ पविचमतितृप्तिकृत् किमिह कि भटामंचणं