पृष्ठम्:काव्यसंग्रहः.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं ।

२é५

वसन्तमासाद्य वनेषु कोडशाः पिकेन राजन्ति रसालभूरुहाः । निरस्य वर्णद्दयमच मध्यमं तव द्दिषां कान्त्यतमा तिथिश्व का ॥ ३२ ॥ कान्तगिरा ॥ गतप्रत्यागतजातिः ॥

श्रादौ मध्ये तथान्ते वा वर्धेते वर्णजातयः । एकद्दिचादयो यच वर्डमानाक्षरं हि तत् ॥ ३३ ॥ किमनन्ततया ख्यातं पादेन व्यङ्गमाच्चय ।

जनानां लोचनानन्दङ्गे तन्वन्ति घनात्यये ॥ ३४ ॥ डरःस्थल कोच विना पयोधरं विभर्ति सम्बोधय मारुताशनं ।

[ खञ्जनाः ॥

वदन्ति क पत्तनसंभवं जनाः

फखच्च किं गौडवधूकुचोपमं ॥ ३५ ॥ नागरङ्ग ॥ प्रायेण नीचलोकस्य कः करोतीइ गर्वतां । श्रादौ वर्णद्दयं दत्वा नृष्ट्रि के वनवासिनः ॥३६॥ शवराः॥ सानुजः काननङ्गत्वा नकषयान् जघान कः ।

मध्ये वर्णचयं दत्वा रावणः कीदृशोवद॥३७॥राक्षसोत्तमः॥

धते वियोगिनी गण्डस्थलपाण्डुफखानि का । वद वणैर्ग विधायान्ते शीता हृष्टा कयाभवत् ॥ ३८ ॥ विष्णोः का वल्लभा देवी लोकचितयपावनी।[खवलीलया॥

वर्णमाद्यंतयोर्दत्वा कः शब्दलुख्यवाग्वद ॥३९॥ समानः ॥ इति वर्डमानाक्षरजातिः ॥