पृष्ठम्:काव्यसंग्रहः.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ विदग्धमुखमण्डनं । धारावी ॥ इति सर्वतोभद्रजातिः ॥ प्रतिलोमानुलोमाभ्यामुत्तरेख गतागगतं । मध्यवर्णविलोपेन तञ्चानेकप्रकारकं ॥ २७ ॥ वद वल्लभ सर्वच साधुर्भवति कीदृशः गोविन्दे नानसिक्षिप्ते नंदवेश्मनि काभवत् ॥२८॥ दीनरक्षी ॥ यमादन्विष्य का ग्राह्या लेखकैर्मसिमल्लिका । घनान्धकारनिः शंकं मोदतेकेन वन्धकी ॥ २८॥ नारिकेरजा असुरसुरनरेंद्ररुते का शिरोभिस् तनुरपि शुचिवस्त्रे कोतिविस्तारमेति । वदति कमलयोनिः सेव्यते केम पुष्पं मधुरमसृणम्हदी का भवेदुत्पलस्य ॥ ३० ॥ मा ना लि का का हिमांशुखण्डं कुटिलोज्वलप्रभं भवेदराहप्रवरस्य कीदृशं । विहाय वर्षं पदमध्यसंस्थितं म किं करोत्येष जिनः करोति किं ॥ ३१ ॥ दंघ्राभं | nigit red by Google