पृष्ठम्:काव्यसंग्रहः.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं ।

२९ ३

गीः कीडङ्गकदापि कवुरहितं वांछन्ति क योषितः ॥ २१ ॥ कीदृक् पान्थ कुलन्तमोहरति का किच्चकसम्बोधनं रम्या चम्यकशाखिनां कथय का कश्वाटजथे भवेत् ।

किं क्षितं वलिवैरिणा मुररिपोः कान्ना श्मशानेस्ति का व्झा कीडग् भवति स्म पूर्वमधुना कोडक् पुनर्वर्तते अजरामशुभाचारवलिशीखविनोदिता ।

[॥२२॥

भुजङ्गमनिभासारकलिकाखजनोचिता ॥ गोमूचजातिः [॥ २३ ॥

श्र ज रा म शुभा चा र व खि शी ल वि नो दि ता <><><><><><><><><><><><><><><><>

भु जं ग म नि भा सा र क लि का ल ज नो चि ता

वणेनैकेन वा द्दाभ्यां सर्वेर्वा सर्वदिगातैः ।

उत्तरैः सर्वतो भद्रं दुष्करं तदिदं यथा ॥ २४॥ करुयागे धातुरुक्तस्तव रिपुह्वदि का भूषणं के स्तनानां को दुःखी कञ्च शब्दो वदति वद शुचङ्गौरिपूख्यातवीयै । शृङ्गारी कीदृशः का रणशिरसिभयाङ्गङ्गमाप्नोति सेना

कोदानार्थाभिधायीशिरसिशिरसिकौयुध्यतःसंप्रह्वत्ध२५॥ कीदृक्नोयार्थिनी स्त्री भवति मदकरः प्रायशः कोदुराद्ये कस्मिन्झन्दायतेऽसौ नियतमुडुपतिः प्रेयसी का मुरारेः । विख्यातौ वाहनौ कौ दुहिणमुरभिदोः कीदृगाखेटकखी कोडङ्गेवाचिराभा समितिगतभयाः के गतौ कश्वधातुः२६॥