पृष्ठम्:काव्यसंग्रहः.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२é २

काकस्येव पदं च्यखं यत्तत्काकपदं मतं ।

तिर्यगन्धोन्यरेखाभिर्गोमूची द्दिपदीडये ॥ १९ ॥ कुतः कः स्यात्कीदृक् कथय विषवैद्य स्फुटमिदं रिपोः कः कीदृक्षो भवति बशगः कश्व करभः ।

प्रवीणः संवोध्यः सुभग वद कौ रत्नवचनौ सुरूपे विख्यातिं जगति महती का गतवती ॥ २० ॥ नागदरतः ॥ नागतनयः ॥ नागरमणी ॥ इति काकपद [जातिः ना या

द |त |र

तै |#

६]

कामाहु र्युवतीममङ्गलवर्ती कीदृग्ग्रहाणां गतिः सम्बोध्या वत मत्स्यवेधनधरः कीदृग् भवेत्पामरः ।

कीदृग्वाल्मिकिवेश्म कोस्तनमुरोधते सुरैरुच्यते