पृष्ठम्:काव्यसंग्रहः.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमनं । २९१ सम्यक् प्रीतिन्तडागः प्रियतम तनुते कीदृशः कीदृशस्ते ॥ करंकुकोककुररकलहंसकरवितः । [ १४ ॥ सरोजकोमलोहारनीरसंसलमारुतः ॥ १५ ॥ चक्रजातिः सरो THE मलो क कर र स वर्णदयद्दयैकैकदलभूतदलाष्टक | सर्वोत्तराद्यवर्णेन पद्मं स्यात् कृतकर्णिकं ॥१६॥ पुण्यात्मा वद कीदृशः सरसिजैः के मोदिताः कीदृश स् तडैरीगतचक्षुषः कुलमभूत्कीहक् त्वया के जिताः । वञ्चालिः सलिलाशयः कथय भोः कीदृक् च आक्षेपवाक् शब्दः कुच न तस्करादिकभयं दत्ते भवेत्प्रायशः ॥ १७ ॥ अपित्तं गवि कीदृशं निगदितो मुक्तः पुमान् कीदृशः कस्मादिभ्यति कौशिका भुवि कृतः कीदृक् त्वया तस्करः । इस्ती स्याम्ननु कीडशो वहुमतः शोच्यो रणः कीदृशः कीहक्षः पुरुषः पराप्रतिहतः कीदृग् भवेदासुकिः ॥ १८ ॥ अलयः अपश्यत् अवन्धः अहस्तः अगञः अहोनः ॥ इति पद्मजातिः ॥ Thigt.red by Google