पृष्ठम्:काव्यसंग्रहः.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९०

विदग्धमुखमण्डनं ।

कोर्थः किं भवता छतं रिपुकुखं कीदृक् सरो वासरे ॥९॥ विकचवारिजराजिसमुद्भवोच्चखितभूरिपरागविराजितं ॥ इति खण्डोचतरजातिः ॥

विभर्ति वदनेन कि कइह सत्वर्पीडाकरं

कुलं भवति कीदृशं गलितयौवनं योषितां । बभार हरिरंवृधेरुपरि कांच केन स्तुतो इतः कथय करूवया नगपते भयं कीदृशात् ॥१०॥ विषमपादनिकुञ्जगताहितः ॥ हरिर्वहति कान्तवास्यरिष कागताकच्च

काकमर्चयति रोगवान् धनवर्ती पुरी कीदृशी । हरिः कमधरद्दखिप्रभ्टतयो धरां किं व्यधुः

कया सदसि करूवया वद जितेाम्बुधिः कीदृशः ॥ ११ ॥

कुम्भीरमीनमकरागमदुर्गवारिः ॥ इति पादोत्तरजातिः॥ चत्वार्यराणि पादाभ्यां नेमिं पादद्दयेन च ।

लिखित्वा दक्षिणावर्ते चक्रं प्रश्नमवेहि मे ॥ १२ ॥ कच्चौरस्य छिनति क्षितिपतिरनघः किं पदं वक्ति कुत्सां

शैणीसम्बोधनं किं वदति कमलभूः काच विश्व विभर्ति । चक्रांगामन्त्रणं किं कथमपि सुजनः किं न कुर्यादनार्ये कीदृग्मोक्रुःपुरं स्यात्पयसिवदकुतोमीनपंक्तिर्विभेति॥१३॥ किं खछं शारदं स्याद्ददति दृषगतिः केांशुमाखी पविचः कोस्मिन् कि जीवन कां विरचयति कविर्वह्निसम्बोधनं किं।

नाकां क्षन्ति स्त्रियः कं तनुरसुररिपोः कीदृशी कञ्च मूकः