पृष्ठम्:काव्यसंग्रहः.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । २८६ । प्रायेण प्रादृषेण्याः प्रियतमदिवसाः कीदृशाः कीदृशाच अञ्जनाभमहावारिवाचौघनिचितांवराः कदम्बकन्दलीकन्दरजःपमलवायवः ॥ ४ ॥ कुर्यादुद्वेगवन्तं कमपि निशि सरः कोदृशं कास्ति वक्त वक्ता निंद्यः कया स्यात् परिषदि नियतं मन्दसम्बोधनं किं । वर्णोपांत्यङ्कमूचुः किमसुररिपुणा नन्दगोपालयेऽस्तं कः प्रालेयाद्रिपुत्रीकुचकलशलुठत्पाणिरेणांकमौलिः ॥ ५ ॥ कीहक् कस्येह बन्धुः सुकृतमपहरत् प्रेयसी कालयान्ते कीडग् भीतिं विधत्ते धनुरवनिरुहां कब्बिदामन्त्रयस्व । दैत्यः कंसद्दिषा कः कथय विनिहतो गहदः कः प्रतीतः कीहक्कोहग्वसन्तः प्रियतम भवतः प्रीतये नित्यमस्तु ॥ ६ ॥ कोकिलालापवाचालसहकारमनोहरः अशोकस्तवकालीनमत्तालिमधुरस्वनः ॥ ७ ॥ इति लोकोत्तरजातिः ॥ । का चक्रे हरिणा धने कृपणधीः कीदृग् भुजङ्गेस्ति किं कीहक् कुंभसमुद्भवस्य अठरं की हग्यियासुर्वधूः | श्लोकः कोहगभीप्सितः सुकृतिनां कीहङ्गभो निर्मलं क्षौणीमाङ्क्षय सर्वगं किमुदितं राचौ सरः कीदृशं ॥ ८ ॥ कुमुदवनपरागरंजितांभो विहितगमागमकोकमुग्धरेखं वंधः पृच्छति किं मुरारिशयनं का इन्ति रूपं ऋण कोहग्वीरजनश्च कोतिगहनः सम्बोधयावञ्चितं का धात्री जगतो वृहस्पतिवधूः कीदृक् कविः क्वादृतः २ ग 37.7ed by Google Gized