पृष्ठम्:काव्यसंग्रहः.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । २८८ दधौ हरिः कं शुचि कीदृगन्धं पृच्छत्यकः किं कुरुते सशोकः । श्लोकं विधायापि किमित्युदारः कविर्न तोषं समुपैति भूयः ॥६८॥ अगमकमकरोदिति ॥ लक्ष्मीधरः पृच्छति कीदृशः स्यात् नृपः सपत्रैरपि दुर्निवारः । अकारि किं ब्रूहि नरेण सम्यक् पितृत्वमारोपयितुं स्वकीयं ॥ ६८ ॥ समजनितनयः ॥ इति वाक्योत्तरजातिः ॥ इति श्रीधर्मंदासविरचिते विदग्धमुखमण्डने द्वितीयः परिछेदः ॥ श्लोक एवोत्तरं यत्र तत् श्लोकोत्तरमुच्यते । खण्डोत्तरं भवेदर्धं श्लोकात् पादात्तंदुत्तरं ॥ १ ॥ कन्देव केयन्ति स्फुट रुचि निशि किं कीहशी दुःखिनी स्त्री कीहक् चक्रं सदास्ते क्व च तव विजयी प्रादृषं कीदृशं खं । कामाहुः प्रेतयोग्यां कथय सकृतिनः कीदृशाः स्युः पुमांसः कं धत्ते कच्च धत्ते गगनतलमलं प्रेक्षणीयं जनानां ॥२॥ लक्षः कोडक् चकास्ति स्फुटनवकुसुमाशोकमासाद्य कालं किं मुञ्चन्त्यम्बुवाहा भवदरिनिवहे संञ्चरः किं भवश्च । किं नेत्रप्राङतिःस्यादतिशयलघवः के च को ब्रीहिभेदः Dighted by Google