पृष्ठम्:काव्यसंग्रहः.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । विशेषणमेकार्थेन ॥ इति सौषजातिः ॥ न श्लाघते खलः कस्मै सुप्तिङतं किमुच्यते । लादेशनां नवानांच तिङां किं नाम कथ्यतां ॥ ६१ ॥ परस्मैपदं ॥ किमव्ययतया स्थातं कस्य लोपो विधीयते । ब्रूत शब्दविदो ज्ञात्वा समाहारः कउच्यते ॥ ६२ ॥ स्वरितः ॥ शाब्दीयजातिः ॥ जलदात्यये भवति कः समदः सुभगंच किं कमधरन्सुरभित् । कटुतैलमिश्रितो गुडो नियतं विनिहन्ति कं चिगुणसप्तदिनैः ॥ ६३ ॥ श्वासरोगं ॥ कोहक प्रातर्दोपवर्तेः शिखा स्याद् उनः पृच्छत्याभजन्ते मृगाः किं । देवामात्ये किं गते प्रायशोसौ २८७ लोकः कुर्यान्नो विवाहं विविक्तः ॥ ६४ ॥ विभाकरभवनं ॥ वर्णण्वोत्तरं यत्र तहणेत्तरमुच्यते । वाक्यं यत्रोत्तरं तत्तु वाक्योत्तरमिति स्मृतं ॥ ६५ ॥ को शत्रू भुवि विख्याती शोकं वदति किं पदं । कोभीष्टोच दरिद्रस्य सेव्यन्ते केच भिक्षुभिः ॥६६॥ वीहासः ॥ किं मुञ्चन्ति पयोवाहाः कीदृशी हरिवल्लभा । पूजायां किं पदं कोग्निः कः कृष्णेन हतो रिपुः ॥ ६७ ॥ कंसासुरः | वर्णोत्तरजातिः ॥ Digized by by Google