पृष्ठम्:काव्यसंग्रहः.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ विदग्धमुखमण्डनं । किं कुर्वीध्वं सुभटजना भ्रातृव्यान् ॥ ५२ ॥ पराजयेमहि ॥ कंसारातेवंद गमनं केन स्यात् कस्मिन् हृष्टिं लभते स्वस्पेकुः । कं सर्वेषां शुभमूचुर्वीराः किं कुर्यास्त्वं सुजन सशोकलोकं ॥ ५३॥ विनोदयेयं लिङ ॥ वारणेन्द्रो भवेत्कीहक् प्रीतये भृङ्गसंइतेः । यद्ययथ्यं तदास्मै किमकरिष्यमहं धनं ॥ ५४॥ समदास्यः ॥ काले देशे यथा युक्त' नरः कुर्वनुपैति कां । भुक्तवन्तावलम्सेतां किमन्नमकरिष्यतां ॥ ५५ ॥ अहास्यतां ॥ लृङ् ॥ इति नामाख्यातजातिः ॥ ज्ञेयन्तार्क्सहशा ताक सौचं सूचोत्तरैस्तथा । शाब्दीयं शब्दसंज्ञाभिः शास्त्रजं शास्त्रभाषया ॥ ५६ ॥ हिमानीस्थगिरौ स्यातां कीदृशौ शशिभास्करौ । पूज्यः कः प्रमाणेभ्यो न प्रभाकरसंमतः ॥ ५७ ॥ अभावः ॥ के प्रवीणाः कुतो हीनं जीखें वासांशुमांञ्च कः । निराकरिष्णवो वाह्यं योगाचाराश्च कीदृशाः ॥ ५८ ॥ विज्ञानवादिनः ॥ ताईजातिः | यो नयति जगदशेयं शयमथ विभरावभूव कं विष्णुः । नीचः कुजसगर्वःपाणीनिसूचंच कीदृशं ॥ ५८ ॥ यमोगंधने। किं स्यादिशेष्यनिष्ठं का संख्या वदत पूरणी भवति । नीचः केन सवर्गः सूच' चन्द्रस्य कीदृक्षं ॥ ६० ॥ Google Digized by