पृष्ठम्:काव्यसंग्रहः.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । वृत्तं वसन्ततिलकं कियदक्षराणां । भो भोः कदर्यपुरुषा विषुवहिने च वितञ्च नः सुवहु तत् क्रियतां किमेतत् ॥४७॥ नदीयतां का माद्यति मकरंदै [लोट् ॥ तनयं कमसूत जनकराजसुता । कथय कृषीवल सस्यं पक्कं किमचीकरत्वमपि ॥ ४८ ॥ श्रलीलवं ॥ पृच्छति पुरुषः केऽस्यां समभूवन्यज्जकृत्तपक्षतयः । वहुभयदेशं जिगमिषुरे काकी वार्यते च कथं ॥ ४८ ॥ मानवनगाः ॥ लुङ् ॥ किमकरवमहं हरिर्महीभ्रं स्वभुजवलेन गवां हितं विधित्सुः । प्रियतम वदने न पीयते कः परिणतविम्बफलोपमः प्रियायाः ॥ ५० ॥ अधरः ॥ परिहरति भयात्तवाहितः किं २८५ कमथ कदापि न विन्दती भीतः । कथय किमकरोरिमां धरिचीं न्टपति गुणैर्नृपते स्वयं त्वमेकः ॥५१॥ समरंजयं ॥ लङ ॥ कीदृक् सेना भवति रणे दुवारा वीरः कस्मै स्पृहयति लक्ष्मीमिच्छन् । का सम्बुद्धिर्भवति भुवः संग्रामे by Google Digi: red by