पृष्ठम्:काव्यसंग्रहः.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । कमतिमधुरमम्बम्भोजनान्ते प्रदेयं । प्रियतम वद नीचामन्त्रणे किं पदं स्यात् कुमतिकृतविवादाञ्चकिरे किं सदर्यैः ॥४१॥ समाधिर ॥ वदतानुत्तमवचनं ध्वनि रुचैरुच्यते स कीहक्षः । [ लिट तब सुहृदो गुणनिवरिपुनिवहं किं नु कर्तारः ॥ ४२ ॥ २८४ अवमन्तारः ॥ कीदृक्तोयं दुस्तरं स्यान्तितीर्षोः का पूज्यास्मिन् खड्ज मामन्त्रयस्व | दृष्ट्वा धूमं दूरतो मानविज्ञाः किं कर्तास्मि प्रातरेवाश्रयाशं ॥ ४३ ॥ अनुमातासे | लुट्लकारः ॥ कामुकाः स्युः कया नीचाः सर्वः कस्मिन् प्रमोदते । अर्थिनः प्राप्य पुण्याहं करिष्यध्वे वसूनि किं ॥ ४४ ॥ दास्यामहे ॥ को दुःखी सर्वकार्येषु किं भृणर्थस्य वाचकं । यो यत्र विरतो नित्यन्ततः किं स करिष्यति ॥ ४५ ॥ प्रयास्यति ॥ लृट् ॥ विद्यन्त इति समानार्थः शब्दः को ऽचिरयति मुद्रां किं । कथमपि यदि कोपः स्यातं सुजनः किं करोतु वद ॥ ४६ ॥ सन्त्यजतु मेघात्यये भवति का सुभगांवगाहा by Google Digized by