पृष्ठम्:काव्यसंग्रहः.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । कविप्रेयः किं स्यान्नवलघुयुतैरष्टगुरुभिर् बुधावृत्तं वर्णैः स्फुटघटितवन्धं कथयत ॥ ३५॥ शिखरिणी ॥ उरसि मुरभिदः का गाढमालिङ्गितास्ते सरसिजमकरंदामोदिता नन्दने का । गिरिसमलघुव खैरर्णवास्थातिसंस्थैर् गुरुभिरपि कृता का छन्दसां हत्तिरम्या ॥ ३६॥ मालिनी ॥ इति वृत्तनामजातिः ॥ एकमेवोत्तरं यत्र सुस्लिष्टत्वादिधा भवेत् । सुप्तिङंतप्रभेदेन नामास्थातन्तदुच्यते ॥ ३७ ॥ समरशिरसि सैन्यं कोहशं दुर्निवारं विगतघननिशीथे कीदृशे व्योति शोभा | कमपि विधिवशेन प्राप्य योग्याभिमानं जगदखिलममिंद्यन्दुर्जनः किं करोति ॥ ३८ ॥ पदमनन्तरवाचि किमिष्यते [[अभिभवति ॥ कपिपतिर्विजयी ननु कीदृशः । परगुणं गदितुङ्गतमत्सराः कुरुत किं सततं भुवि सज्जनाः ॥३८॥ अनुसरामः ॥ लट् ॥ वदति रामममुष्य जघन्यजो वसति कुच सदालसमानसः ।

अपि च शकसुतेन तिरस्कृतो रविसुतः किमसौ विधे त्वया ॥ ४० ॥ अनुजग्गृहे ॥ भिवति गमनयोग्या कीदृशी भूरधानां Digized by by Google २८३