पृष्ठम्:काव्यसंग्रहः.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ विदग्धमुखमण्डनं । कीडग् हृहस्पतिमते विदिताभियोगः प्रायः पुमान् भवति नास्तिकवर्गमध्यः ॥ २८ ॥ इत्यन्तोत्तरजातिः ॥ पदान्तरादिसंबन्धात्प्रश्नवापि संस्थतं । कथितापइतिः सा स्यालक्ष्यते यत्र नोत्तरं ॥ २८ ॥ पृथ्वीसम्बोधनं कोहक कविना परिकीर्तितं । केनेदं मोहितं विश्वं प्रायः केनाप्यते यशः ॥ ३० ॥ कस्य मरौ दुरधिगमः कमले कः कथय विरचितावासः । कैस्तुष्यति चामुण्डा रिपवस्ते कुतो भ्रष्टाः ॥ ३१ ॥ इति कवितापतिजातिः ॥ यच भंगस्य वैषम्यं विषमन्तबिगद्यते । वृत्तं नामोत्तरं यच ग्रनं तहत्तनामकं ॥ ३२ ॥ कीहग्वनं स्थान भयाय पृष्टे यदुत्तरं तस्य च कीदृशस्य । वाच्यं भवेदीक्षणजातमंबु कं चाधिशेते गवि कोर्षनीयः ॥ ३३ ॥ अहिंमहिमः ॥ प्रायः कार्ये न मुह्यन्ति नराः सर्वच कीदृशाः । नाधाइति भवेच्छब्दो नौवाची वद कीदृशः ॥ ३४ ॥ सावधानाः ॥ इति विषमजातिः ॥ गतकशायासा विमलमनसः कुत्र मुनयस् तपस्यन्ति स्वस्थाः सुररिपुरिपोः का च दयिता । Digized by Google