पृष्ठम्:काव्यसंग्रहः.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं ।

२८१

न भसि प्रस्थितजलदे का राजति देव वद तारा ॥ २१ ॥ डूति भग्नोतरजातिः ॥

यत्पृष्टं प्रश्नवावये स्यादादिमध्यान्तसंस्थितं । उत्तरं तत् चिधा प्रोक्तमादिमध्यान्तसन्नितं ॥ २२ ॥ भ्रमरहितः कीदृक्षैो भवतितरां विकसितः पद्मः ।

उघोतिषि कः कीदृछ्: प्रायो

भुवि पूज्यते खोकैः ॥ २३॥ प्रभवः को गङ्गाया नगपतिरतिसुभगशृङ्गधरः ।

के सेव्यन्तेसेवकसाथैरत्यर्थमर्थरतैः॥२४॥श्राद्युत्तरजातिः॥ श्रयमुदितो हिमरश्मिर्वनितावदनस्य कीदृशः सदृशः । नीलादिकोपलम्भः स्फुरति प्रत्यक्षतः कस्य ॥ २५ ॥ गैरिकमनःशिलादिः प्रायेणोत्पद्यते कुतो नगतः ।

यः खलु न चलति पुरुषः

-

स्थानादुक्तः स कीदृक्षः ॥ २६ ॥ इति मध्योत्तरजातिः॥ कस्मिन्वसन्ति वद मीनगणा विकल्यं

किं वा पदं वदति किं कुरुते विवस्वान् ।

विद्युल्लतावलयवान् पथिकाङ्गनानाम्

उद्देजको भवति कः खलु वारिवाहः ॥ २७ ॥ शब्दः प्रभूगत इति प्रचुराभिधायी कीदृग् भवेद्ददत शब्दविदो विचिन्त्य । २ख