पृष्ठम्:काव्यसंग्रहः.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० विदग्धमुखमण्डनं । असेव्यः कीदृशः स्वामी को निहन्ति निशातमः ॥ १२ ॥ कुमुदवनवांधवोदयः ॥ इति सकौतुकजातिः ॥ प्रश्नवर्णश्रुतेस्तुल्यं यच स्यादुत्तरं वरं । प्रश्नोत्तरसमन्तज्ज्ञास्तदाहुः श्रूयतां यथा ॥ १३ ॥ कन्दर्पं मदजनकं प्राहुः काचघटी गदिता च्छतमेह । इत्यादि प्रश्ने युक्तं यत तदुत्तरमाशु विचिन्त्य ॥ १४ ॥ पथिकस्तिष्ठति कष्टं विरही नाविक आस्ते तत्कृतरक्षः । इत्यादि प्रयुक्तं यद्ब्रूहि तदुत्तरमुत्तमपुरुष ॥ १५ ॥ इति प्रश्नोत्तरसमजातिः ॥ यस्मिनुत्तरमुच्चार्य प्रश्नस्तस्यैव पुच्यते । पृष्टमनं तदिच्छन्ति प्रश्नोत्तरविदो यथा ॥ १६ ॥ लक्ष्मणेत्युत्तरं यच प्रश्नः स्यात्तच कीदृशः । ग्रीष्मे हिरददाय वनाली कीदृशी हिता ॥ १७॥ कासारसहिता || चादय इति यत्र स्यादुत्तरमथ तत्र कीदृशः प्रश्नः । कथय त्वरितं के स्युनैकाया वाहनोपायाः ॥ १८ ॥ केनिपाताः ॥ इति पृष्ठप्रश्नजातिः ॥ कथयामुकमित्यादि भंक्ता यषोत्तरं भवेत् । भनोत्तरं तदिच्छन्ति काकुमात्रेण गोपितं ॥ १८ ॥ भवत इवाति स्वच्छ कस्याभ्यन्तरमगाधम तिशिशिरं । काव्यामृतरस मनस्त्वमिव सदा कः कथय सरसः ॥ २० ॥ वोरे सरुषि रिपूणां नियतं का हृदयशालिनी भवति । Dight red by Google Digized