पृष्ठम्:काव्यसंग्रहः.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । दैत्यारातिरसौ वराइवपुषा कामुज्जदारांबुधेः. का रूपं विनिहन्ति को मधुवधूवैधव्यदीक्षागुरुः । स्वछन्दं नवशलकी कवलनैः पंपासरोमज्जनैः के विंध्याद्रिवने वसन्त्यभिमतक्तीडाभिरामस्थिताः ॥ ६ ॥ कुञ्जराः ॥ इत्योजस्विजातिः ॥ उपमादिरलङ्कारो वहुधा परिकीर्तितः । यत्नेन कथ्यते सार्द्धं सालङ्कारं तदुच्यते ॥ ७ ॥ कल्याणवाक् त्वमिव किं पदमच कान्तं . सद्भूपतेस्वमिव कः परितोषकारी । कः सर्वदा वृषगतिस्त्वमिवातिमाचं भूत्याश्रितः कथय पालितसर्वभूत : ॥ ८ ॥ शंकरः ॥ सूर्यस्य का तिमिरकुंजरहन्दसिंही सत्यस्य का सुकृतवारिधिचन्द्रलेखा । पार्थञ्च कीडगरिदाबहुताशनोभूत् का मालतीकुसुमदाम हरस्य मूर्ध्नि ॥ ८ ॥ भागीरथी ॥ रूपकं सालङ्कारजातिः ॥ लघुदृत्तेन यत् पृ॑ष्टं प्रभूताक्षरमुत्तरं । सकौतुकमिती च्छन्ति तद्धिदस्तदिदं यथा ॥ १० ॥ के स्थिराः के प्रियास्त्रीणां को ऽप्रियो नक्तमाशय । नृत्यभूः कीदृशी रम्या नदी की हग्घनागसे ॥११॥ अगाधवारिपूरजनिततरङ्गा ॥ का कृता विष्णुना की हग्योषितां कः प्रशस्यते । २७८ by Google Digi: red by