पृष्ठम्:काव्यसंग्रहः.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ विदग्धमखमण्डनं । अटवी कीदृशी प्रायो दुर्गमा भवति प्रिये । प्रियस्य कीदृशी कान्ता तनोति सुरतोत्सवं ॥ ५८ ॥ मदनवती ॥ भिन्नाषवश्यं कर्तव्यौ शब्दार्थो प्रश्नकोविदः ॥ लिङ्गादिषु यथा शक्ति भेदमाहुर्विपश्चितः ॥ ५८ ॥ इति श्रोधर्मदासविरचिते विदग्धमुखमण्डने प्रथमः परिछेदः ॥ विशेषणं विशेष्यन्च यच प्रश्ने विधीयते । भेद्यभेदकमाहुस्तं प्रश्नं प्रनविदो यथा ॥ १ n कोहक् किं स्यान्न मत्स्यानां हितं स्वेच्छाविहारिणां । गुणैः परेषामत्यर्थं मोदते कीदृशः पुमान् ॥ २॥ विमत्सरः ॥ अगस्त्येन पयोराशेः कियत् किं पीतमुझितं । त्वया वैरिकुलं वीर समरे कोदृशं कृतं ॥ ३ ॥ सकलङ्क ॥ इति भेद्यभेदकजातिः ॥ दीर्घवृतेन यत् पृष्टमुत्तरं कियदक्षरं । तदोजस्वीति विख्यातमूर्जितं चेति केचन ॥ ४ ॥ कामिन्यास्तनभारमंथरगतेर्लीलाचलञ्च क्षषः कन्दर्पेकविलासनित्यवसतेः कीदृक् पुमान्बलभः । हेलाकृष्टकृपाणपाटिनगजानीकात्कुतस्तेऽरयः श्वासायासविशुष्ककंठकुहरा निर्यान्ति जीवार्थिनः ॥ ५ ॥ समरतः ॥ Digized by Google