पृष्ठम्:काव्यसंग्रहः.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । कइछ कुचं न विभर्ति कं गता श्रीः । भवदरिनिवडेषु कास्ति नित्यं वलमथनेन विपद् व्यधायि केषां ॥ ५२ ॥ विपन्नगानां ॥ समयमिह वदन्ति कं निशीथं शमयति कान् वद बारिवाहहन्दं । वितरति जगतां मनःसु कीडङ् मुदमतिमाचमयं महातडागः ॥ ५३॥ अरविन्दवान् ॥ इति शब्दार्थविभक्तिवचनभिन्नं ॥ २७७ कीदृक्षं समिति वलं निहन्ति शत्रुं विष्णोः का मनसि मुदं सदा तनोति तुद्धं सच्छरधिमुखं निगद्यते किं पञ्चत्वैः सममपमान एव केषु ॥ ५४॥ अभिमानिषु ॥ घनसमये शिखिषु स्यानृत्यं कीहक्षु किं घनात् पतति । प्रादृषि कस्य न गमनं मानसगमनाय कीडशा हंसाः ॥ ५५ ॥ समुत्सुकमनसः इति शब्दार्थलिङ्गवचनभिन्नं ॥ इति प्रभिन्नकजातिः ॥ अर्थमा चैक भेदेन भिन्नं वनंति केचन । सुकुमारधियस्तष विदग्धै र्नाहतं यथा ॥ ५६ ॥ आनन्दयति कोत्यर्थं सज्ञ्जमानेव भूतले । प्रवोधयति पद्मानि तमांसि च निहन्ति कः ॥ ५७ ॥ मित्रोदयः ॥ Digized by Google