पृष्ठम्:काव्यसंग्रहः.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । दिनकतो ननु के तिमिरछिदः । पवनभक्षसपत्नरणोत्सुकं पुरुषमाश्रय को जगति प्रियः ॥ ४७ ॥ केकिरणोत्कराः ॥ इति शब्दार्थवचनभिनं ॥ कीदृग् गृहं याम्यग्टहङ्गतस्य कास्त्राणमंभस्तरणे जनानां । भूषा कथं कंठ न ते नु पृष्ठे मुक्ताकलापैरिति चोत्तरं किं ॥४८॥ हाराविनावः ॥ कवयो बद कुत्र कीदृशाः कठिनं किं विदितं समन्ततः । अधुना तव वैरियोषितां हृदि तापः प्रबलो [विधाय काः ॥ ४८ ॥ गिरिसारमुषाः ॥ इति शब्दार्थलिङ्गवचनविभक्तिभिन्नं ॥ मेघात्यये भवति किं सुभगावगाहं का वा विडंवयति धारणमलवेश्याः । दुर्वारवीर्यविभवस्य रणे भवेत् कः काः स्मेरवक्तसुभगास्तरणि प्रभाभिः ॥५०॥ सरोजराजयः ॥ पृच्छति शिरोरुहो मधुमयमं मधुमयनस्तं शिरोरुहश्च । कः खलु चपलतया भुवि विदितः का ननु ग्रानतथा गवि विदिताः ॥ ५१ ॥ केशवनौकाः ॥ इति शब्दार्थलिङ्गबचनभिक्षं ॥ न भवति मलयस्य कीदृशी भूः by Google Digi: zed by