पृष्ठम्:काव्यसंग्रहः.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । निर्जितसकलारातिः पृछति को नैको मृत्योर्भयमृछति । मेघात्ययकृतरुचिराशायाः किं तिमिरक्षयकारि निशायाः ॥ ४२ ॥ विधुतारातेजः ॥ विइगपतिः कं इतवानहितं कीदृग् भवति पुरं जनसहितं । किं कठिनं विदितं वद धीमद्यादः पतिरपि कीदृग् भयकृत् ॥ ४३ ॥ हिमकरमयः ॥ इति शब्दार्थसिङ्गप्रभिन्नकं | अनुकुलविधायिदैवतो वीजयी स्याम त कीदृशो नृपः । तु विरहिण्यपि जानकी बने निवसन्ती मुदमादधौ कुतः ॥ ४४ ॥ कुशलवचितः ॥ कुसुमं पतदेत्य नाकतो वद कस्मै स्पृहयन्ति भोगिनः । अधिगम्य रतं वराङ्गना क नु यत्नं कुरुते सुशिक्षिता ॥४५॥ सुरतरवे ॥ इति शब्दार्थभित्रं ॥ कामुज्जहार हरिरंवुधिमध्यमग्नां कीहक् श्रुतं भवति निर्मलभागमानां । आमन्त्रयस्व वनमग्निशीखावलीढं तञ्चापि को दहति के मदयन्ति भृङ्गान् ॥ ४६॥ कुन्दमकरन्दविन्दवः ॥ वसति कुच सरोरुहसन्ततिर् २७५ Google Digitzed by