पृष्ठम्:काव्यसंग्रहः.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ विदग्धमुखमण्डनं । कीहक्षः सकलजनो भवेत्सुरामः कः कालो विदित इहांधकारहेतुः । कः प्रेयान् कुमुदवनस्य को निहन्ति भ्रातृव्यं वद शिरसा जितत्त्वया कः ॥ ३६॥ विधुरविरहितः | संग्रामे स्फुरदसिमा हतास्त्वया के के दुःखं वत निरये नरस्य कुर्युः । कस्मिन् उद्भवति कदापि नैव लोम स्याताः के जगति महालघुत्वभाजः ॥ ३७॥ नरकरेणवः ॥ इति दिःसमस्तकव्यस्तजातिः ॥ एकश्रुत्या वचो यच भिन्नार्थप्रतिपादकं । प्रभेदं दिः समस्तस्य तमेकालापकं विदुः ॥ ३८ ॥ की हशी निरयभूरनेकमा सेव्यते परमपापकर्मभिः । प्रेतराक्षसपिशाचसेविता कीहशीच पितृकानन नरकपालरचिता ॥ केसर दुमतस्त्रेषु संस्थितः [ स्थली ॥ ३८ ॥ कोहशो भवति मत्तकुञ्जरः । 2 तत्वतः शिवमपेक्ष्य लक्षणैर् अर्जुनः समिति कीहशो भवेत् ॥ ४० ॥ दानवकुलभ्रमरहितः । इत्येकालापकजातिः ॥ शब्दार्थलि अवचनैर्व्यस्तैयंदा समस्तकैः । विभक्तया च प्रभिन्नं यत् तत् प्रभिन्नकमुच्यते ॥ ४१ ॥ Tigitzed by Google