पृष्ठम्:काव्यसंग्रहः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृंगारतिलकं । श्राव्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचंडातपः शः वाध्यतरः सुपंकनिचयैः श्लाघ्योतिदाहोनलैः । यत् कान्साकुचपार्श्वबाहुलतिकाहिलोललीलासुखं लब्धं कुम्भवर त्वया नहि सुखं दुःखैर्विना लभ्यते ॥८॥ किं मे वक्तमुपेत्य चुम्बसि वलात् निर्लज्ज लज्जा नते वस्त्रान्तं शठ मुच्चमुञ्च शपथैः किं धूर्त निर्वश्वसे । क्षीणाहं तव राचिजागरवशात् तामेव याहि प्रियां निर्मात्योज्नित पुष्यदामनिकरे का षट्पदनां रतिः ॥१०॥ वाणिज्येन गतः स मे गृहपति वत्तापि न श्रूयते प्रातस्तज्जननी प्रसूततनया जामातृगेहं गता । वालाई नवयौवना निशि कथं स्थातव्यमस्मगृहे सायं संप्रति वर्तते पथिक हे स्थानान्तरं गम्यतां ॥११॥ यामिन्येषा वहुलजलदैवइभीमान्धकारा निद्रां यातो मम पतिरसौ लेशितः कर्मदुःखी । वाला चाईं मनसिजभयात् प्राप्तगाढप्रकम्पा ग्रामचौरैरयमुपहतः पांथ निद्रां जहोहि ॥ १२ ॥ क्व भ्रातचलितोसि वैद्यकगृहं किन्तज शान्त्यैरुजां | किन्ते नास्ति सखे गृहे प्रियतमा सर्वे गदं इन्ति या ॥ १४ ॥ Digit:zed by Google