पृष्ठम्:काव्यसंग्रहः.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ विदग्धमुखमण्डनं । को भवति हृदयहारी मधुकरमारकंकेलिः ॥२३॥ मधुसमयः ॥ इति समस्तजातिः । व्यस्तं समस्तमथवा समासपदभङ्गतः । दिःपृष्टं यत्तदेव स्याद् हिर्व्यस्तं दिः समस्तकं ॥ २४ ॥ वर्षासु का भवति निर्मधु कीडगव्जं शेषं विभर्ति वसुधासहितं क एकः । आमंत्रयस्व धरणीधरनाथपुचीं कोजास्थि भस्मनि चितांगजनाश्रयः स्यात् ॥ २५ ॥ कालिकापालिकमठः ॥ कोदृशं वद मरुस्थलं मतं दारि कुच सति भूषणं भवेत् । ब्रूहि कान्त सुभटः सकार्मुकः कोहशो भवति कुत्र विदिषां ॥ २६ ॥ अवारितोरणे ॥ इति विस्तजातिः ॥ पक्षिश्रेष्ठसलीवधुसुरा वाच्याः कथं वद । ज्येष्ठे मासि गताः शोषं कीदृश्योऽल्पजला भुवः ॥२७॥ विवरालीनकुलीराः ॥ विश्वंभराप्रलंबन्नब्रीहिमानुषसंयतः । कथं वाच्याः भवंत्येता दिनादौ विकसन्ति काः ॥२८॥ कुवलयवनराजयः ॥ इतिद्धिः समस्तजातिः ॥ पृष्टं पदविभागेन समुदायेन यद्भवेत् । विदुर्व्यस्तसमस्तं तदुभवार्थप्रदर्शनात् ॥ २८ ॥ nigred by Google