पृष्ठम्:काव्यसंग्रहः.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । गोमूत्री सर्वतोभद्रं गतप्रत्यागतं बहु । वर्डमानाक्षरं तडडीयमानाक्षरं तथा ॥ १४ ॥ श्रृंखला नागपाशं च चित्रं संशुद्धमेव च । प्रहेलिका तथा हृद्यं कालसारादि वर्खितं ॥ १५॥ अजमारादिकं गूढं पदपादार्थगूढकं । स्तुतिनिन्दा तथा अर्थसहापति विन्दुमत् ॥ १६ ॥ क्रियाकारकसंवन्धगुप्तान्यामन्त्रितस्य च । गुप्तं तथा समासस्य लिङ्गस्य वच माजार्विदुविसर्गाणां च्युतकान्यक्षरस्य च । स्थानव्यञ्जनयोश्चापि चूतदत्ताक्षरं तथा ॥ १८ ॥ इत्यौद्देशकं । पृष्टं पदविभागेन केवलेनैव यद्धभेत् । विदुर्व्यस्तं समस्तं यत्समुदायेन पुष्यते ॥ १८ ॥ पूजायां किं पदं प्रोक्तमस्तनं को विभथुरः । क आयुधतया ख्यातः प्रलंवासुरविद्विषः ॥२०॥ सुनासीरः ॥ को दुराव्यस्य मोहाय का प्रिया मुरविडियः । पदं प्रश्नवितर्के किं को दन्तच्छदभूषणं ॥ २१ ॥ रामानुरागः ॥ इति व्यस्तजातिः ॥ अपि सेविता डिजिङ्गैः कदापि के न यान्ति विकारं । विच्छिद्यमानतनवः स्वगुणैरधिकं विराजन्ते ॥२२॥ मलयतरवः ॥ अनिश्वत कोकिलनिःस्वनमुखरितसहकारकाननः पुंसां । Digi: zed by २७१ Google