पृष्ठम्:काव्यसंग्रहः.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोहमुहूरः । मूट जहीहि धनागमतृष्णां कुरु तनुबुद्धिमनःसु वितृष्णां । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तं ॥ १ ॥ अर्थमनयें भावय नित्यं नास्ति ततः सुखलेशः सत्यं । पुचादपि धनभाजाम्भीतिः सर्वचैषा कथिता नीतिः ॥ २ ॥ का तव कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः । कस्य त्वं वा कुत आयातः तत्त्वं चिन्तय तदिदं भ्रातः ॥ ३ ॥ मा कुरु धनजनयौवनगयें हरति निर्मषात्कालः सर्वं । मायामयमिदमखिलं हित्वा ब्रह्मपदं प्रविशाशु विदित्वा ॥ ४ ॥ नलिनीदलगतजलमतितरलं तडज्जीवनमतिशयचपलं । Digby Google २६५