पृष्ठम्:काव्यसंग्रहः.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ श्रानन्दलहरी । गिरामादेवीं सृहिणीमागमविदो हरेःपत्नों पद्मां हरसहचरीमद्रितनयाँ । तुरीया कापि त्वं दुरधिगम निःसीममहिमा महामायें विश्वं भ्रमयसि परब्रह्ममहिषि ॥ १८ ॥ सरस्वत्या लक्ष्म्या विधिहरिसपत्योर्बिजयते रतेः पातिव्रात्यं शिथिलयति रम्येण वपुषा । चिरन्जीवन्नेव क्षयितपशुपाशव्यतिकरः परब्रह्माभिस्यं रसयति रसं त्वद्भजनवान् ॥१०० ॥ निधे नित्यस्मेरे निरवधिगणे नीतिनिपुने निरायातज्ञाने नियम परिचित्त्येकनिलये । नियत्या निर्मुक्ते निखिलनिगमान्त स्तुतपदे निरातङ्के नित्ये निशमय ममापि स्तुतिमिमां ॥१०१ ॥ प्रदीपज्वालाभिर्दिवसकरणीराजनविधिः सुधासूतेश्चन्द्रोपलजललवैरर्थरचणा । स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियं ॥१०२४ मञ्जीरशोभिचरणं वलिशोभिमध्यं हाराभिरामकुचमम्बुरुहायताक्षं । लीलालकं हिममहीधरकन्यकास्यं ज्ञानस्वरूपमिदमीश्वरदीपदीप्यं ॥१०३ ॥ इति शङ्कराचार्यविरचितानन्दलहरी समाप्ता । ● higt red by Google