पृष्ठम्:काव्यसंग्रहः.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दलहरी । तथा होते नीताः शतमखमुखाः सिविमतुलां तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ १३॥ गतास्ते पञ्चत्वं द्रहिणहरिरुद्रेश्वरशिवाः शिवस्वच्छ छायाघटितकपटप्रच्छदपटः । त्वंदीयानां भासां प्रतिफलन लाभारुखतया शरीरी शृङ्गारो रसइव दृशां दोग्धि कुतुकं ॥ १४ ॥ कलङ्कः कस्तूरीरजनिकरविम्बं अलमयं कलाभिः कर्पूरैर्मरकतकरण्डं निविडितं । अतस्त्वजोगेन प्रतिदिनमिदं रिक्तकुहरं विधिर्भूयो भूयो निविडयति नूनं तव कृते ॥ ८५ ॥ स्वदेोदभूताभि घृणिभिरणिमाद्याभिरभितो निषेव्ये नित्ये त्वामहमिति सदा भावयति यः । किमाञ्चर्यं तस्य चिणयनसमृद्धिं तृणयतो महासम्बर्ताग्निर्विरचयति नीराजनविधिं ॥ १६ ॥ समुद्भूतस्थूलस्तनभरमुरश्चारुहसितं कटाक्षे कन्दर्याः कतिचनकदम्बद्युतिवपुः । रहस्यं त्वजान्तिं मनसि अनयन्तः समतुलां भवत्यां ये भक्ताः परिणतिरमीषामियमुमे ॥ १७ ॥ कलत्रं बधाचं कति कति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः । महादेवं हित्वा तव सति सतीनामचरमे कुचाम्यामासङ्गः कुरुवकतरोरप्यसलभः ॥ १८॥ Digized by Google