पृष्ठम्:काव्यसंग्रहः.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दलहरी | सुवृत्ताभ्यां पत्यौ प्रणतिकठिनाभ्यां गिरिसुते विजिग्ये जानुभ्यां विषुधकरिकुम्भदयमपि ॥ ८२ ॥ पराजेतुं रुद्रं द्विगुणशरगर्भ गिरिसुते निषङ्गौ ते जंघे विषमविशिखो वाढमकृत। यदग्रे दृश्यन्ते दशशरफलाः पादयुगली नखाग्रच्छद्मानः सुरमुकुटशाणैकनिशिताः ॥ ८३ ॥ श्रुतीनां मूनो दधति तव यौ शेखरतया ममाप्येतौ मातः शिरसि दयया धेहि चरणौ । ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर्खाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४ ॥ हिमानीइन्तव्यं हिमगिरितटाक्रान्त रुचिरौ निशायां निद्राणं निशि च परभागेण विषदौ । परं लक्ष्मीपाचं श्रियमभिसृजन्तौ प्रणयिनां सरोजं त्वत्पादौ जननि जयतश्चिमिह किं ॥ ८५ ॥ नमोवाचं ब्रूमोनयनरमणीयाय पदयो स्तवास्मै इन्दाय स्फुटरुचिरमालक्तकरुचे । असूयत्यत्यन्तं यदभिहननाय स्पृहयते पशूनामीशानः प्रमदवनकंकेन्दितरवे ॥ ८ ॥ मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं ललाटे भर्तारं चरणयुगलं ताडयति ते । चिरादन्तःशल्यं दइनकृतमुन्मीलितवता तुलाकोटिकाणैः किलकिलितमीशानरिपुणा ॥ ८७॥ Digized by by Google २६१