पृष्ठम्:काव्यसंग्रहः.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दलहरी । हरक्रोधज्वालावलिभिरवलोढेन वपुषा गभीरे ते नाभीसरसि कृतशम्पो मनसिजः । समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्तां जानिते जननि तव रोमावलिरिति ॥ ७७ ॥ २६० यदेतत् कालिन्दीतमुभरतरङ्गाकृति शिवे कृशे मध्ये किञ्चिज्झटिति तव तजाति सुधियां । विमर्दादन्योन्यं कुचकलसयोरन्तरगतं तनूभूतं व्योम प्रविशदिव नाभिं कुहरियों ॥ ७८ स्थिरोगनावर्तस्तनमुकुललोमावलिलता तलारालं कुण्डं कुसुमशरतेजोहुतभुजः । रते लीलागारं किमपि तव नाभीति गिरिजे विलद्दारं सिद्धेर्गिरिश नयमानां विजयते ॥ ७८॥ निसर्गक्षीणस्य स्तनतटभरेस कमजुषो नमन्तैर्नाभौ बलिषु शनकैस्तुद्व्यतद्रव । चिरन्ते मध्यस्य चुटिततटीमीतीरतरुणा समावस्था हेम्ब्रो भवतु कुशलं शैलतनये ॥ ८० ॥ गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजाम् नितम्बादाकृष्य त्वयि हरणरूपेण विधे। अतस्ते विस्तीर्णा गुरुरयमशेषां वसुमतीं नितम्बप्राग्भावः स्थगयति लघुत्वं नयति च ॥ ८१॥ . करीन्द्राणां शुण्डाकनककदलीकाण्डपटलीम् उभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती । Thigic red by Google