पृष्ठम्:काव्यसंग्रहः.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दलहरी | कदाचिदा साम्यं व्रजतु कलया हन्त कमलं यदि क्रीडलक्ष्मीचरणतलखा क्षारुणदलं ॥ ७१॥ समन्देवि स्कन्दद्विपवदनपीतं स्तमयुगं तवेदं नः खेदं हरतु सततं प्रस्तुतमुखं । यदा लोक्याशङ्काकुलितहृदयो हासजनकः स्वकुम्भौ हेरम्बः परिम्दशति इस्तेन इटिति ॥ ७२ ॥ मूते वक्षोजावस्तरसमाणिक्यकलसी न सन्देहस्पन्दो नगपतिपताके मनसि नः । पिवन्ती तो यस्मादविदितवधूसमरसौ कुमारावद्यापि दिरदबदनक्रो बदलनौ ॥ ७३ ॥ वहृत्यम्बस्तम्बेरमवदनकुम्भप्रसृतिभिः समावहां मुक्तामखिभिरमखां चारजतिकां । कुचाभोगो विम्बाधररुचिभिरन्तःशरलितां प्रतापव्यामिश्रां पुरविजयिनः कीर्तिमिव ते ॥ ७४॥ कुचौ सद्यः स्विद्यत्तुटघटितकुर्पासभिदुरौ कषन्तौ दोर्मूलं कनककलसाभौ कलयतां । भयात् चातुं भनादुदरमविषमं तनुभुषा विधावढं देवि त्रिवलिनवलीवलिभिरिव ॥ ७५॥ तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयः पारावारः परिहरति सारस्वत इव । दयावत्या दत्तं द्रविडशिशुरास्वाद्य तम यत् कवीनां प्रौढानामजनि कमनियं कवयिता ॥ ७६ ॥ by Google Digized by २५६