पृष्ठम्:काव्यसंग्रहः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ शृंगारतोलकं । मार्तंडैर्मुनिभिञ्च यच विरतिः पूर्णेन्दुम्बिानने तहत्तं प्रवदन्ति काव्यरसिकाः शार्दूलविक्रीडितं ॥ ४० ॥ चत्वारो यच वर्णाः प्रथममलघवः षष्ठकः सप्तमोऽपि हौ तहत् षोडशा द्यौ मृगमदतिलके षोडांत्यौ तथान्त्यौ । रम्भास्तम्भोरु कान्ते मुनिमुनिमुनिभि ईश्यते चेदिरामो बाले वंद्यैः कवीद्रैः सुतनु निगदिता सरधरा सा प्रसिद्धा ॥ इति कालिदासविरचितः श्रुतबोधः सम्पूर्णः ॥ ४१ ॥ शृंगारतीलकं ॥ बाहू द्दौ च मृण्णालमास्यकमलं लावन्यलीला जसं श्रोणी तीर्थशिला च नेचसफर धम्मिशैवालकं । कान्तायास्तनचक्रवाकयुगलं कन्दर्यवाणानलैर् दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितं ॥१॥ श्रयाता मधुयामिनी यदि पुन नयात एव प्रभुः । प्राणा यान्तु विभावसौ यदि पुनर्जन्म व्याधः कोकिलवन्धने विधुपरिध्वंसे च राहुग्रहः कन्दर्पे हरनेचदीधितिरियं प्राणेश्वरे मन्मथः ॥ २ ॥ इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपलवेन । अङ्गानि चम्पकदलैः स विधाय धाता कान्ते कथं घटितवानुपलेन चेतः ॥ ३ ॥ Digi: zed by Google