पृष्ठम्:काव्यसंग्रहः.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दलहरी | अवन्ती ते दृष्टि हुनगर विस्तार विजया ध्रुवं तत्तनामव्यवहरणयोग्या विजयते ॥ ४८ ॥ कवीनां सन्दर्भस्तवकमकरन्दैकरसिकं कटाक्षव्या क्षेपभ्रमरकलभौ कर्णयुगलं । अमुञ्चन्तौ दृष्ट्वा तवं नवरसास्वादतरला वसूयासंसर्गादलिकनयनं किष्मिदरुणं ॥ ५० ॥ शिवे शृङ्गारार्द्रातदितरमुखे कुत्सनपरा सरोषा गङ्गायां गिरिशनयने विस्मयवती । हराहिभ्यो भीता सरसिरुहसौभाग्यजननी सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ ५१ ॥ गते कर्णाभ्यणं गरुडइव पक्षाणि दधती पुरांभेत्तुश्चित्ते प्रशमरसविद्रावणफले । इमेनेचे गोचाधरंपतिकुलोतंशकलिके तवाकर्णाकृष्टस्मरंशरविलासङ्कलयतः ॥ ५२ ॥ विभक्तं चैवण्यें व्यतिकतलीला विभाति त्वन्ने चचितयमिदमीशानदयिते । पुनःस्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान् रजःसत्वं विधत्तमइतिगुणानां चयमिदं ॥ ५३॥ पंविची कर्तुं नः पशुपर्तिपराधीनहृदये दयामि त्रैर्नेचररुणधवलश्यामरुचिभिः । नदः शोनो गङ्गा तपनतनयेतिध्रुवममुं चयाणां तीर्थानांमुपनयसि सम्भेदमनघे ॥ ५४॥ Digized by by Google २५५