पृष्ठम्:काव्यसंग्रहः.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० आनन्दलहरी । भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा मिति स्तोतुं बांछन् कथयति भवानि त्वमिति यः । तदैव त्वं तस्मै दिशसि मिजसायुज्यपदव मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदां ॥ २२ ॥ त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा शरीरा शम्भोरपरमपि शङ्के हृतमभूत् । तथा द्दि त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानस्रं कुटिलशशिचूडालमुकुटं ॥ २३ ॥ जगत् सूते धाता इरिरवति रुद्रः क्षययति तिरस्कुर्वनेतान् स्वमपि वपुरीशस्तिरयति । सदापूर्वः सर्वं तदिदमनुग्रहाति च शिव स्तवाज्ञामा लम्ब्यक्षणचलितयोर्भूलतिकयोः ॥ २४ ॥ याणां देवानां चिगुणअनितानामपि शिवे भवेत् पूजा पूजा तव चरणयो र्या विरचिता । तथाहि त्वत्पादोद्दह स्थिता ह्येते शश्वन्मुकुलितकरोतुंसमुकुटाः ॥२५॥ विरिञ्चिः पञ्चत्वं ब्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनं । वितन्द्रा माहेन्द्री विततिरपि सन्मीलति दृशां महासंहारेस्मिन् विहरति सति त्वत्पतिरसौ ॥ २६ ॥ जपो जल्पः शिल्पं सकलमपि मुद्राविरचनं गतिः प्रादक्षिण्यभ्रमणमदनाद्या हुतविधिः । Digized by Google