पृष्ठम्:काव्यसंग्रहः.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ आनन्दलहरी । चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पच्चभिरधः प्रभिन्नाभिः शम्भोर्नवभिरितिमूलप्रकृतिभिः । षयञ्चत्वारिंशद्धसुदलकलान्जचिवलय चिरेखाभिः सार्धं तव भवनकोणाः परिणताः ॥ ११॥ त्वदीयं सौन्दर्यं तुहिनगिरिकन्धे तुलयितुं कवीन्द्राः कल्पान्ते कथमपि विरिश्चिप्रभृतयः यदालोक्यौत्सुक्यादमरललना यान्ति सहसा तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीं ॥ १२ ॥ नरं वर्षीयांसं नयनविरसं नर्मसु जड तबापाङ्गालोके पतितमनुधावन्ति शतशः । गलद्वेणीवन्धाः कुचकलसविश्रस्तसिचया इठात् चुय्यत्काञ्चोविगलितदुकूला युवतयः ॥ १३ ॥ क्षितौ षट्पञ्चाशदिसमधिकपञ्चाशदुदके हुताशे हायष्टिचतुरधिकपञ्चाशद मिले । दिवि द्दिषट् त्रिंशन्मनसि च चतुःषष्टिरित ये मयूखास्तेषामध्युपरि तव पादाम्बुजयुगं ॥ १४ ॥ शरञ्ज्योत्स्नाशुभ्रां शशियुतजटाजूटमुकुटां वरचासचाणस्फटिकगटिकापुस्तककरां । सन्नत्वा न त्वां कथमपि सतां संविधते मधुक्षीरद्राक्षामधुरिमधुरीणा भणितयः ॥ १५ ॥ कवीन्द्राणां चेतः कमलवनमालातपरुचिं भजन्ते ये सन्तः कतिचिदरुणामेव भवतीं । Google Digi: zed by 1 1 1