पृष्ठम्:काव्यसंग्रहः.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वानराष्टकं । राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ ५ ॥ शुष्कन्धने वह्निरुपैति दृहिं वालेषु शोक चपलेषु कोपः । कान्तासु कामो निपुणेषु चित्तं धर्मो दयावत्सु महत्स धैर्यं ॥ ६ ॥ जवोहि सप्तेः परमं विभूषणं चपाङ्गनायाः कृशता तपस्विनः । द्दिजस्य विद्यैव मुनेरपिक्षमा पराक्रमः शस्त्रवलोपजीविनां ॥ ७ ॥ दुर्मस्त्रिणं कमुपयाति न नोतिदोषाः सन्तापयन्ति कमपथ्यभुजं न रोगाः । कं स्त्री न मोहयति कं न निहन्ति मृत्युः कं स्वीकृता न विषयाः परितापयन्ति ॥ ८॥ इति वानराष्टकं समाप्तं ॥ Digi: zed by Google २४५