पृष्ठम्:काव्यसंग्रहः.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ वानराष्टकं । ईर्षी दक्षः कतौ रूपं स्तब्धः शुष्केन्धनं जवः । दूर्मन्त्रिणमिति स्लोकाः कथिता वानराष्टके | ईर्षी घृणीत्वसन्तुष्टः कोभनो नित्यशक्तिः । परभाग्योपजीवी च षडेते दुःखभागिमः ॥ १ ॥ दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरोगी । उद्यक्तो विद्यां तथा धर्मार्थयशांसि विनीतः ॥ २ ॥ ऋतौ विवाहे व्यसने रिपुक्षये यशस्करे कर्मणि मित्रसंग्रहे । . प्रियासु नारीषु तथैव वान्धवे प्यतिव्ययो नास्ति नराधिपाष्टसु ॥ ३ ॥ रूपं जरा सर्वसुखानि तृष्णा खलेषु सेवा पुरुषाभिमानं । यात्रा गुरुत्वं गुणमात्मपूजा चिन्ता वलं इन्त्यदया व लक्ष्मीं ॥ ४ ॥ स्तब्धस्य नश्यति यशो विषमस्य मैत्री नष्टक्रियस्य कुलमर्थपरस्य धर्मः । विद्याफल व्यसनिनः कृपणस्य वृत्तं Google Digi: zed by 1 I