पृष्ठम्:काव्यसंग्रहः.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वानर्यष्टकं | दया च भूते त्रिदिषं नयन्ति ॥ ४ ॥ मूर्खो द्विजातिः स्थविरो गृहस्थो गृही दरिद्रो धनवांस्तपस्वी । वेश्या कुरूपा नृपतिः कुधर्मो लोके षडेतानि विडम्बितानि ॥ ५ ॥ वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं दिअं युचे कापुरुषं हयं गतरयं मूर्खं परिव्राजकं । राजानञ्च कुमन्त्रिभिः परिदृतं देशच सोपद्रवं भायां यौवनगर्वितां परस्तो मुध्यन्ति शीघ्रं बुधाः ॥ ६ ॥ सुजीमनं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत् कृतं सुदीर्घकालेपि न याति विक्रियां ॥ ७ ॥ वृक्षं क्षीणफलं त्यजन्ति विषंगाः शुष्कं सरः सारसाः पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं म्हगाः । निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मन्त्रिणः सर्वः कार्यवशाज्जनोभिरमते कस्यास्ति को वल्लभः ॥८॥ इति वानर्यष्टकं समाप्तं ॥ Digized by Google