पृष्ठम्:काव्यसंग्रहः.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ वानयष्टकं । माधुर्यं शास्त्रमारोग्यं दानं मूर्खो हिजातिकः । वैद्यं सुजीर्ण वृक्षत्र वानर्युक्तमिदाष्टकं ॥ माधुर्य प्रमदाजनेषु ललितं दाक्षिण्यमार्येजने शोर्यं शत्रुषु नम्रता गुरुजने धर्मिष्ठता साधुष । मर्म्मज्ञेधनुवर्तनं बहुविधं मानं जने पण्डिते शाद्यं पापिजने नरस्य कथिताः पयन्तमष्टो शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयं स्वाराधितोपि न्टपतिः परिशङ्कनीयः । श्रङ्के स्थितापि युवतिः परिरक्षणीया शास्त्रे न्टपे च युवतौ च कुतो वशित्वं ॥ २ ॥ आरोग्यमान्दण्यमविप्रयासः सम्प्रत्यया वृत्तिरभीतिवासः । सद्भिर्मनुष्यैः सह संप्रयोगः षड् जीवलोकेषु सुखानि राजन् ॥ ३ ॥ दानं दरिद्रे विभवेऽपि शान्तिर् यूनां तपो ज्ञानवताच्च मौनं । ईदानिवृत्तिश्व सुखोचितानां Google Digi: red by गुणाः ॥ १ ॥