पृष्ठम्:काव्यसंग्रहः.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्रमराष्टकं । दृष्ट्वा स्फीतो भवदलिरसौ लेख्यपद्मं विशालं चित्रं चिजं किमिति किमिति व्याइरन् निष्पपात | नास्मिन् गन्धो नच मधुकणा मास्ति तत्सौकुमायें घूर्णम्मूगा वत नतशिरा ब्रीडया निर्जगाम ॥ ६ ॥ अलिरसौ नलिनीवनवल्लभः कुमुदिनीकुलकेलिकलारसः । विधिवशेन विदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥ ७ ॥ राचिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति इसिष्यति पद्मजालं । इत्यं विचिन्तयति कोषगते दिरेफे हा इन्त इन्त नलिम गज़ उज्जहार ॥ ८ ॥ इति भ्रमराष्टकं समाप्तं ॥ Digit घ 31 Google २४१